Himalaya Krit Shiv Stotra – हिमालय कृत शिव स्तोत्रम् – त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः I

हिमालय द्वारा रचित “हिमालय कृत शिव स्तोत्र” एक दिव्य राग है, जिसका उल्लेख महाकाव्य महाभारत में है। इस स्तोत्र में हिमावत ने नदी देवी गंगा को और शिव की पत्नी रागिनी पार्वती को जन्म दिया।

|| हिमालय कृत शिव स्तोत्रम् ||

त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः I
त्वं शिवः शिवदोSनन्तः सर्वसंहारकारकः II १ II

त्वमीश्र्वरो गुणातीतो ज्योतीरूपः सनातनः I
प्रकृतिः प्रकृतीशश्र्च प्राकृतः प्रकृतेः परः II २ II

नानारूपविधाता त्वं भक्तानां ध्यानहेतवे I
येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च II ३ II

सूर्यस्त्वं सृष्टिजनक आधारः सर्व तेजसाम् I
सोमस्त्वं शस्य पाता च सततं शीतरश्मिना II ४ II

वायुस्त्वं वरुणस्त्वं च त्वमग्निः सर्वदाहकः I
इन्द्रस्त्वं देवराजश्र्च कालो मृत्युर्यमस्तथा II ५ II

मृत्युञ्जयो मृत्युमृत्युः कालकालो यमान्तकः I
वेदस्त्वं वेदकर्ता च वेदवेदाङ्गपारगः II ६ II

विदुषां जनकस्त्वं च विद्वांश्र्च विदुषां गुरुः I
मंत्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः II ७ II

वाक् त्वं वागधिदेवि त्वं तत्कर्ता तद्गुरुः स्वयम् I
अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्र्वरः II ८ II

इत्येवमुक्त्वा शैलेन्द्रस्तस्थौ धृत्वा पदाम्बुजम् I
तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः II ९ II

स्तोत्रमेतन्महापुण्यं त्रिसंध्यं यः पठेन्नरः I
मुच्यते सर्वपापेभ्यो भयेभ्यश्र्च भवार्णवे II १० II

अपुत्रो लभते पुत्रं मासमेकं पठेद् यदि I
भार्याहिनो लभेद् भार्यां सुशीलां सुमनोहराम् II ११ II

चिरकालगतं वस्तु लभते सहसा ध्रुवम् I
राज्यभ्रष्टो लभेद् राज्यं शङ्करस्य प्रसादतः II १२ II

कारागारे श्मशाने च शत्रुग्रस्तेSतिसङ्कटे I
गभीरेSतिजलाकीर्णे भग्नपोते विषादने II १३ II

रणमध्ये महाभीते हिन्स्रजन्तुसमन्विते I
सर्वतो मुच्यते स्तुत्वा शङ्करस्य प्रसादतः II १४ II

II इति श्री ब्रह्मवैवर्तपुराणे हिमालयकृतं शिवस्तोत्रं सम्पूर्णं II

स्तोत्र का पाठ करने से साधक की सभी मनोकामनाएं पूरी होतीं हैं। इससे समृद्धि, विवाह, और भगवान शंकर की कृपा प्राप्त होती है।

Leave a Reply

Your email address will not be published. Required fields are marked *