Sri Ganapathi Stava – श्री गणपति स्तवः – ब्रह्मविष्णुमहेशा ऊचुः।

“श्री गणपति स्तव” एक प्रमुख स्तोत्र है जो भगवान गणेश की महिमा का वर्णन करता है। इस स्तोत्र में गणेश जी के गुणों, महत्त्व, और विभिन्न रूपों की प्रशंसा की गई है।

॥ श्री गणपति स्तवः ॥

ब्रह्मविष्णुमहेशा ऊचुः ।

अजं निर्विकल्पं निराहरारमेकं निरानन्दमानन्दमद्वैतपूर्णम् ।

परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम ।।1।।

गुणातीतमानं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ।

मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम ।।2।।

जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं गुणेशं भजेम ।।3।।

रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं ह्र्दयाऽचिन्त्यरूपम् ।

जगत्कारणं सर्वविद्यानिधानं परब्रह्मरूपं गणेशं नता: स्म: ।।4।।

सदा सत्ययोग्यं मुदा क्रीडमानं सुरारीन्हरंतं जगत्पालयंतम् ।

अनेकावतारं निजज्ञानहारं सदा विश्र्वरूपं गणेशं नमाम: ।।5।।

तपोयोगिनं रूद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ।

अनेकागमै: स्वं जनं बोधयंतं सद सर्वरूपं गणेशं नमाम: ।।6।।

नम: स्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मसारम् ।

मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमाम: ।।7।।

निजैरोषधीस्तर्पयंतं कराद्यै: सुरौघान्कलाभि: सुधास्त्राविणीभि: ।

दिनेशांशुसंतापहारं द्विजेश शशांकस्वरूपं गणेशं नमाम: ।।8।।

प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाधारभूतम् ।

अनेकक्रियानेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमाम: ।।9।।

प्रधानस्वरूपं महत्तत्त्वरूपं धराचारिरूपं दिगीशादिरूपम् ।

असत्सत्स्वरूपं जगद्धेतुरूपं सदा विश्र्वरूपं गणेशं नता: सम: ।।10।।

त्वदीये मन: स्थापयेदंघ्रियुग्मे स नो विघ्नसंघातपीडां लभेत ।

लसत्सूर्यबिम्बे विशाले स्थितोऽयं जनो ध्वांतपीडां कथं वा लभेत ।।11।।

वयं भ्रामिता: सर्थथाऽज्ञानयोगादलब्धास्तवांहघ्रिं बहून्वर्षपूगान् ।

इदानीमवाप्तास्तवैव प्रसादात्प्रपन्नान्सदा पाहि विश्र्वम्भराद्य ।।12।।

गणेश उवाच ।

इदं यः पठेत्प्रातरुत्थाय धीमान्
त्रिसन्ध्यं सदा भक्तियुक्तो विशुद्धः ।
सपुत्रान् श्रियं सर्वकामान् लभेत
परब्रह्मरूपो भवेदन्तकाले ॥ १३ ॥

इति गणेशपुराणे उपासनाखण्डे त्रयोदशोऽध्याये श्रीगणपतिस्तवः ।

भक्ति और श्रद्धा के साथ इसका पाठ करने से भक्त को ध्यान, शांति, और सफलता की प्राप्ति होती है। यह स्तोत्र गणेश चतुर्थी और अन्य धार्मिक उत्सवों पर विशेष रूप से भक्तों द्वारा भजने योग्य होता है।

Leave a Reply

Your email address will not be published. Required fields are marked *