Sri Ganadhipa Pancharatnam – श्री गणाधिप पञ्चरत्नम् – सरागलोकदुर्लभं विरागिलोकपूजितं

“श्री गणाधिप पंचरत्नम” गणेश भगवान को समर्पित पंचश्लोकी स्तोत्र है। इस स्तोत्र में गणेश के विभिन्न गुणों और महिमा का वर्णन किया गया है।

|| श्री गणाधिपपञ्चरत्नम् ||

सरागलोकदुर्लभं विरागिलोकपूजितं
सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ।
गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चका
नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥१॥

गिरीन्द्रजामुखाम्बुजप्रमोददानभास्करं
करीन्द्रवक्त्रमानताघसङ्घवारणोद्यतम् ।
सरीसृपेशबद्धकुक्षिमाश्रयामि सन्ततं
शरीरकान्तिनिर्जिताब्जबन्धुबालसन्ततिम् ॥२॥

शुकादिमौनिवन्दितं गकारवाच्यमक्षरं
प्रकाममिष्टदायिनं सकामनम्रपङ्क्तये ।
चकासतं चतुर्भुजैर्विकासिपद्मपूजितं
प्रकाशितात्मतत्त्वकं नमाम्यहं गणाधिपम्॥३॥

नाराधिपत्वदायिकं स्वरादिलोकनायकं
ज्वरादिरोगवारकं निराकृतासुरव्रजम् ।
कराम्बुजोल्लसत्सृणिं विकारशून्यमानसैर्हृदा
सदा विभावितं मुदा नमामि विघ्नपम् ॥४॥

श्रमापनोदनक्षमं समाहितान्तरात्मनां
सुमादिभिः सदार्चितं क्षमानिधिं गणाधिपम् ।
रमाधवादिपूजितं यमान्तकात्मसम्भवं
शमादिषड्गुणप्रदं नमाम्यहं विभूतये ॥५॥

गणाधिपस्य पञ्चकं नृणामभीष्टदायकं
प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः ।
भवन्ति ते विदां पुरःप्रगीतवैभवा जवात्
चिरायुषोऽधिकश्रियः सुसूनवो न संशयः ॥६॥

॥इति गणाधिपपञ्चरत्नम् ॥

“श्री गणाधिप पंचरत्नम” गणेश भगवान को समर्पित पंचश्लोकी स्तोत्र है। इस स्तोत्र में गणेश जी के विभिन्न गुणों और महिमा का वर्णन किया गया है।

Leave a Reply

Your email address will not be published. Required fields are marked *