Shri Ganesha Moola Mantra Pada Mala Stotra – श्री गणेश मूलमन्त्रपदमाला स्तोत्रम् – ओमित्येतदजस्य कण्ठविवरं भित्वा बहिर्निर्गतं

यह स्तोत्र भगवान गणेश को समर्पित एक अत्यंत शक्तिशाली और दिव्य स्तोत्र है, जिसमें गणपति के विभिन्न नामों और मंत्रों का उपयोग किया गया है। इसमें भगवान गणेश के मूल मंत्रों को एक पदमाला की तरह पिरोया गया है, जो साधक की सभी बाधाओं को दूर कर उसे सफलता, समृद्धि और शांति प्रदान करता है।

|| श्री गणेश मूलमन्त्रपदमाला स्तोत्रम् ||

ओमित्येतदजस्य कण्ठविवरं भित्वा बहिर्निर्गतं

चोमित्येव समस्तकर्म ऋषिभिः प्रारभ्यते मानुषैः ।

ओमित्येव सदा जपन्ति यतयः स्वात्मैकनिष्ठाः परं

चोंकाराकृतिवकामिन्दुनिटिलं विघ्नेश्वरं भवाये ॥ १ ॥

श्रीं बीजं श्रमदुःखजन्ममरणव्याध्याधिभीवाशकं

मृत्युक्रोधनशान्तिबिन्दुविलसद्वर्णाकृति श्रीप्रदम्

स्वान्तस्थात्मशरस्य लक्ष्यमजरस्वात्मावबोधप्रदं

श्रीश्रीवायकसेवितेभवदनप्रेमास्पदं भावये ॥ २ ॥

ह्रीं बीजं हृदयत्रिकोणविलसन्मध्यासनस्थं सदा

चाकाशानलवामलोचननिशानाथार्धवर्णात्मकम् ।

मायाकार्यजगत्प्रकाशकमुमारूपं स्वशक्तिप्रदं

मायातीतपदप्रदं हृदि भजे लोकेश्वराराधितम् ॥ ३ ॥

क्लीं बीजं कलिधातुवत्कलयतां सर्वेष्टदं देहिनां

धातृक्ष्मायुतशान्तिबिन्दुविलसद्वर्णात्मकं कामदम् ।

श्रीकृष्णप्रियमिन्दिरासुतमनःप्रीत्येकहेतुं परं

हत्पद्म कलये सदा कलिहरं कालारिपुत्रप्रियम् ॥ ४ ॥

ग्लौं बीजं गुणरूपनिर्गुणपरब्रह्मादिशक्तेर्महा-

– हङ्काराकृतिदण्डिनीप्रियमजश्रीवाथरुद्रेष्टदम् ।

सर्वाकर्षिणिदेवराजभुवनार्णेन्द्वात्मकं श्रीकरं

चित्ते विघ्ननिवारणाय गिरिजाजातप्रियं भावये ॥ ५ ॥

गङ्गासुतं गन्धमुखोपचार-

– प्रियं खगारोहणभागिनेयम् ।

गङ्गासुताद्यं वरगन्धतत्त्व-

– मूलाम्बुजस्थं हृदि भावयेऽहम् ॥ ६ ॥

गणपतये वरगुणनिधये

सुरगणपतये नतजनततये ।

मणिगणभूषितचरणयुगा-

– श्रितमलहरणे चण ते नमः ॥ ७ ॥

वराभये मोदकमेकदन्तं

कराम्बुजातैः सततं धरन्तम् ।

वराङ्गचन्द्रं परभक्तिसान्द्रे-

– र्जनैर्भजन्तं कलये सदाऽन्तः ॥ ८ ॥

वरद नतजनानां सन्ततं वक्रतुण्ड

स्वरमयनिजगात्र स्वात्मबोधैकहेतो ।

करलसदमृताम्भः पूर्णपत्राद्य मह्यं

गरगलसुत शीघ्रं देहि मद्बोधमीड्यम् ॥ ९ ॥

सर्वजनं परिपालय शर्वज

पर्वसुधाकरगर्वहर ।

पर्वतनाथसुतासुत पालय

खर्व मा कुरु दीनमिमम् ॥ १० ॥

मेदो ऽस्थिमांसरुधिरान्त्रमये शरीरे

मेदिन्यबग्निमरुदम्बरलास्यमाने ।

मे दारुणं मदमुखाघमुमाज हत्वा

मेधाह्रयासनवरे वस दन्तिवक्त्र ॥ ११ ॥

वशं कुरु त्वं शिक्जात मां ते

वशीकृताशेषसमस्तलोक ।

वसार्णसंशोभितमूलपद्म-

– लसच्छ्रियाऽलिङ्गित वारणास्य ॥ १२ ॥

आवयाशु पदवारिजान्तिकं

मां नयादिगुणवर्जितं तव ।

हाविहीनपदजामृतस्य ते

पानयोग्यमिभवक्त्र मां कुरु ॥ १३ ॥

स्वाहास्वरूपेण विराजसे त्वं

सुधाशनानां प्रियकर्मणीङय ।

स्वधास्वरूपेण तु पित्र्यकर्म-

– ण्युमासुतेज्यामय विश्वमूर्ते ॥ १४ ॥

अष्टाविंशतिवर्णपत्रलसितं हारं गणेशप्रियं

कष्टाऽनिष्टहरं चतुर्दशपदैः पुष्पैर्मनोहारकम् ।

तुष्ट्यादिप्रदसद्गुरूत्तमपदाम्भोजे चिदानन्ददं

शिष्टेष्टोऽहमनन्तसूत्रहृदयाबद्धं सुभक्त्यार्पये ॥ १५ ॥

इति श्रीअनन्तानन्दनाथकृत श्री गणेश मूलमन्त्रपदमाला स्तोत्रम् ।

गणेश मूलमंत्र पदमाला स्तोत्र का पाठ करने से साधक को गणेशजी की कृपा शीघ्र प्राप्त होती है और यह भक्तों के जीवन के सभी संकटों और विघ्नों को नष्ट करता है। इस स्तोत्र का नियमित पाठ साधक को मानसिक शांति, विद्या, बुद्धि और आत्म-साक्षात्कार की ओर अग्रसर करता है।

Leave a Reply

Your email address will not be published. Required fields are marked *