Shri Ganesha Vajra Panjara Stotra – श्री गणेश वज्रपञ्जर स्तोत्रम् – त्रिनेत्रं गजस्यं चतुरबाहुधरं परश्वादिशस्त्रैर्युतम भालचंद्रम्।

श्री गणेश वज्र पंजरा स्तोत्रम् एक विशेष स्तोत्र है इसे सुरक्षा, नकारात्मक ऊर्जाओं से बचाव और बाधाओं को दूर करने के लिए अत्यंत प्रभावशाली माना जाता है। इस स्तोत्र का नियमित पाठ करने से व्यक्ति को बुरी शक्तियों से रक्षा मिलती है, जीवन में उन्नति के मार्ग खुलते हैं और मन में आत्मबल की वृद्धि होती है। इस स्तोत्र का पाठ रोज़ाना सुबह स्नान आदि से निवृत्त होकर शुद्ध मन से करना चाहिए।

|| गणेश वज्र पंजरा स्तोत्रम् ||

ध्यानम्।
त्रिनेत्रं गजस्यं चतुरबाहुधरं
परश्वादिशस्त्रैर्युतम भालचंद्रम्।
नरकरादेहं सदा योगशांतं
गणेशं भजे सर्ववंद्यं परेशम् ॥ 1॥

बिन्दुरूपो वक्रतुण्डो रक्षतु मे हृदि स्थितः।
देशान्श्चतुर्विधानस्तत्वंस्तत्त्वधाराः सनातनः ॥ 2॥

देहमोहयुतं ह्येकदन्त: सोऽहं स्वरूपपादहृक।
देहिनं माम् विशेषेण रक्षतु भ्रमनाशकः ॥ 3॥

महोदरस्तथा देवो नानाबोधन प्रतापवान्।
सदा रक्षतु मे बोधानन्दसंस्थो ह्यहर्निशम् ॥ 4॥

सांख्यां रक्षतु सांख्येषो गजाननः सुसिद्धिदाः।
असत्येषु स्थितं माम् स लम्बोदराश्च रक्षतु ॥ 5॥

सत्सु स्थितं सुमोहेन विकटो माम् परतपर:।
रक्षतु भक्तवत्सल्यत् सदैकामृतधारकः ॥ 6॥

आनन्देषु स्थितं नित्यं माम् रक्षतु समात्मकः।
विघ्नराजो महाविघ्नैरनान्खेलकरः प्रभुः ॥ 7॥

अव्यक्तेषु स्थितं नित्यं धूम्रवर्ण: स्वरूपपाद्रक।
माम् रक्षतु सुखकारः सहजः सर्वपूजितः ॥ 8॥

स्वसंवेद्येषु संस्थं मम् गणेशः स्वस्वरूपपादहृक।
रक्षतु योगभावेन संस्थितो भवनायकः ॥ 9॥

अयोगेषु स्थितं नित्यं माम् रक्षतु गणेश्वरः।
निवृत्तिरूपादहृक साक्षादसमाधिसुख रतः ॥ 10॥

योगशांतिधरो माम् तु रक्षतु योगसंस्थितम्।
गणाधीशः प्रसन्नात्मा सिद्धिबुद्धिसमन्वितः ॥ 11 ।

पुरो माम् गजकर्णश्च रक्षतु विघ्नहारकः।
वाहनं यम्यं च नैऋत्यं चिंतामणिवरप्रदः ॥ 12॥

रक्षतु पश्चिमे धून्धिरहेरम्बो वायुदिक स्थितम्।
विनायकश्चोत्तरे तु प्रमोदश्चेषादिक् स्थितम् ॥ 13॥

ऊर्ध्वं सिद्धिपति: पातु बुद्धिशोऽध: स्थितं सदा।
सर्वाङ्गेषु मयूरेशः पातु माम् भक्तिलालसः ॥ 14॥

यत्र तत्र स्थितं मन तु सदा रक्षतु योगपः।
पुरशुपाससंयुक्तो वरदाभयधारकः ॥ 15॥

इदं गणपतेः प्रोक्तं वज्रपंजरकं परम् ।
धारयस्व महादेव विजयि त्वं भविष्यसि ॥ 16॥

य इदं पंजारं धृत्वा यत्र कुत्र स्थितो भवेत्।
न तस्य जायते क्वपि भयं नानास्वभावजम् ॥ 17॥

यः पथेत पंजारं नित्यं स इप्सितमवाप्नुयात्।
वज्रसारतनुरभूत्वा चरेत्सर्वत्र मानवः ॥ 18॥

त्रिकालं यः पथेन्नित्यं स गणेश इवापरः।
निर्विघ्नः सर्वकार्येषु ब्रह्मभूतो भवेनरः ॥ 19॥

यः शृणोति गणेशस्य पंजारं वज्रसंज्ञकम्।
अरोग्यादिसमयक्तो भवते गणपाप्रियः ॥ 20॥

धनं धान्यं पशूं विद्यामायुष्यं पुत्रपौत्रकम्।
सर्वसम्पत्समययुक्तमैश्वर्यं पथानाल्लभेत् ॥ 21॥

न भयं तस्य वज्रत्तु चक्राच्चूलाद्भवेत् कदा।
शंकरादेरमहादेव पथनादस्य नित्यशः ॥ 22॥

यं यं चिन्तयते मर्त्यस्तं तं प्राप्नोति शाश्वतम्।
पथानादस्य विघ्नेश पंजरस्य निरंतरम् ॥ 23॥

लक्षावृतिभिरेवं स सिद्धपंजरको भवेत्।
स्तम्भयेदपि सूर्यं तु ब्रह्माण्डं वषमनयेत् ॥ 24॥

एवमुक्त्वा गणेशाणोऽन्तरदधे मुनिसत्तमा।
शिवो देवादिभिर्युक्तो हर्षित: संबभुव ह ॥ 25॥

इति श्रीमनमुदगले महापुराणे धूम्रवर्णचरिते वज्रपञ्जरकथनं नाम त्रयोविष्णोऽध्यायः।

श्री गणेश वज्र पंजरा स्तोत्रम् यह स्तोत्र उन लोगों के लिए अत्यंत लाभकारी है, जो अपने जीवन में बाधाओं या कठिनाइयों का सामना कर रहे हैं। भगवान श्री गणेश को ‘विघ्नहर्ता’ माना जाता है और इस स्तोत्र के पाठ से व्यक्ति को उनके आशीर्वाद से जीवन में बाधाओं से छुटकारा मिल सकता है।

Leave a Reply

Your email address will not be published. Required fields are marked *