Shiv Manas Pooja – शिव मानस पूजा – रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं

“मानसिक शिव पूजा” का अर्थ है, बिना किसी विशेष स्थान और पूजा सामग्री के बिना, सिर्फ मन्त्रों के माध्यम से भगवान शिव की पूजा करना। यह तरीका साधारित पूजा के समान ही प्रभावी है। समय या साधनों की कमी में, आप इस आसान और साधारित शिव मानस पूजा का अनुभव कर सकते हैं।

॥ श्री शिव मानस पूजा ॥

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ 1 ॥

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ 2 ॥

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ 3 ॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ 4 ॥

करचरण कृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥ 5 ॥

जब हम इस शिव मानस पूजा को सुंदरता और समृद्धि के साथ कल्पना से करते हैं, तो शिव बहुत ही खुश होते हैं और हमारी मानसिक पूजा को प्रत्यक्ष मानकर हमें अपना आशीर्वाद देते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *